9 stutiparivarto navamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

९ स्तुतिपरिवर्तो नवमः

9 stutiparivarto navamaḥ|



atha khalvāyuṣmān subhūtirbhagavantametadavocat-prajñāpāramiteti bhagavan nāmadheyamātrametat| tacca nāma idamiti nopalabhyate| vāgvastveva nāmetyucyate| sāpi prajñāpāramitā na vidyate nopalabhyate| yathaiva nāma, tathaiva prajñāpāramitā| yathā prajñāpāramitā tathā nāma| dharmadvayametanna vidyate nopalabhyate| kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asminneva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate? evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam, atyantaviśuddhamityabhisaṃbhotsyate| evaṃ nā vedanāṃ na saṃjñāṃ na saṃskārān| na vijñānaṃ nityaṃ nānityam, na vijñānaṃ baddhaṃ na muktam, atyantaviśuddhamityabhisaṃbhotsyate| anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasminneva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate||



evamukte āyuṣmān subhūtirbhagavantametadavocat-pariśuddhā bateyaṃ bhagavan prajñāpāramitā? bhagavānāha-rūpaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānānutpādānirodhāsaṃkleśāvyavadānaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| ākāśaviśuddhitaḥ subhūte pariśuddhā prajñāpāramitā| rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā| ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā| sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā||



evamukte āyuṣmān subhūtirbhagavantametadavocat-sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca, yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti| na teṣāṃ cakṣūrogo bhaviṣyati, na śrotrarogo na ghrāṇarogo na jihvārogo na kāyarogo bhaviṣyati| na dhandhāyitatā bhaviṣyati, na te viṣamāparihāreṇa kālaṃ kariṣyanti| bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate, tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati| evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato'nubaddhāni bhaviṣyanti| bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni| tāni ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti tasya dharmabhāṇakasya imāṃ prajñāpāramitāṃ bhāṣamāṇasya| tatkasya hetoḥ? sadevamānuṣāsurasya hi subhūte lokasya prajñāpāramitā anuttaraṃ ratnam| ato'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati| api tu khalu punaḥ subhūte bahavo'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ| tatkasya hetoḥ? tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti| yathāsāraṃ ca gurutarapratyarthikāni bhavanti| anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā| hitāya sukhāya pratipannā lokasya| sarvadharmāṇāmanutpādāyānirodhāyāsaṃkleśāyāvināśayogena pratyupasthitā| na ca subhūte prajñāpāramitā kaṃciddharmamālīyate, na kaṃciddharmaṃ saṃkliśyate, na kaṃciddharmaṃ parigṛhṇāti| tatkasya hetoḥ? tathā hi subhūte sarve te dharmā na saṃvidyante nopalabhyante| anupalabdhitaḥ subhūte anupaliptā prajñāpāramitā| anupalipteti subhūte iyaṃ prajñāpāramitā| tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā| evaṃ vedanāsaṃjñāsaṃskārāḥ| vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā| sacedevamapi subhūte bodhisattvo mahāsattvo na saṃjānīte, carati prajñāpāramitāyām| sā khalu punariyaṃ subhūte prajñāpāramitā na kasyaciddharmasyāveśikā vā niveśikā vā saṃdarśikā vā nidarśikā vā āvāhikā vā nirvāhikā vā||



atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ, dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan| atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat-nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā| evamiyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā||



evamukte āyuṣmān subhūtirbhagavantametadavocat-mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya, yasyāsaṅgatā sarvadharmeṣu, yo'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate, dharmacakraṃ ca pravartayiṣyati, na ca kaṃciddharmaṃ saṃdarśayiṣyati| tatkasya hetoḥ? na hi kaściddharmo ya upalabhyate, yo vā dharmaḥ sūcyate| nāpi kaściddharmaṃ pravartayiṣyati| tatkasya hetoḥ? atyantānabhinirvṛttā hi bhagavan sarvadharmāḥ| nāpi kaṃciddharmaṃ nivartayiṣyati| tatkasya hetoḥ? ādyanabhinirvṛttā hi bhagavan sarvadharmāḥ, prakṛtiviviktatvātsarvadharmāṇām||



evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat-evametatsubhūte, evametat| na hi subhūte śūnyatā pravartate vā nivartate vā| nāpi subhūte ānimittaṃ pravartate vā nivartate vā| nāpi subhūte apraṇihitaṃ pravartate vā nivartate vā| yā subhūte evaṃ deśanā, iyaṃ sā sarvadharmāṇāṃ deśanā| naiva ca kenaciddeśitā, nāpi kenacicchrutā, nāpi kenacitpratīcchitā, nāpi kenacitsākṣātkṛtā, nāpi kenacitsākṣātkriyate, nāpi kenacitsākṣātkariṣyate| nāpyanayā dharmadeśanayā kaścitparinirvṛto nāpi parinirvāsyati nāpi parinirvāti| nāpyanayā dharmadeśanayā kaściddakṣiṇīyaḥ kṛtaḥ||



evamukte āyuṣmān subhūtirbhagavantametadavocat-asatpāramiteyaṃ bhagavan ākāśasattāmupādāya| asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya| viviktapāramiteyaṃ bhagavan atyantaśūnyatāmupādāya| anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya| apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya| asvabhāvapāramiteyaṃ bhagavan anāgatimagatimupādāya| avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya| anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya| agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya| asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya| akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya| anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitāmupādāya| akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya| ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya| asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya| avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitāmupādāya| svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya| asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatāmupādāya| avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya| anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya| aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatāmupādāya| amananapāramiteyaṃ bhagavan aniñjanatāmupādāya| acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya| virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya| asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya| śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya| nirdoṣapāramiteyaṃ bhagavan guṇapāramitāmupādāya| niḥkleśapāramiteyaṃ bhagavan parikalpāsattāmupādāya| niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya| apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatāmupādāya| antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatāmupādāya| asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatāmupādāya| aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatāmupādāya| avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya| aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya| asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatāmupādāya| anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya| duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya| śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya| anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatāmupādāya| alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitāmupādāya| sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya| smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya| śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya| aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya| navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnāmanupalabdhitāmupādāya| catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya| daśapāramiteyaṃ bhagavan dānādīnāmanupalabdhitāmupādāya| balapāramiteyaṃ bhagavan anavamṛdyatāmupādāya| vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatāmupādāya| pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitāmupādāya| sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya| tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya| svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatāmupādāya| sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatāmupādāyeti||



āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ stutiparivarto nāma navamaḥ||